Original

ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः ।वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः ॥ ९ ॥

Segmented

ते तु पाटल-पुष्पाणाम् सम-वर्णाः हय-उत्तमाः वहमाना व्यराजन्त मत्स्यस्य अमित्र-घातिनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
पाटल पाटल pos=n,comp=y
पुष्पाणाम् पुष्प pos=n,g=n,c=6,n=p
सम सम pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
वहमाना वह् pos=va,g=m,c=1,n=p,f=part
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s