Original

तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः ।केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च ।स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः ॥ ८ ॥

Segmented

तम् विराटो ऽन्वयात् पश्चात् सह शूरैः महा-रथैः केकयाः च शिखण्डी च धृष्टकेतुः तथा एव च स्वैः स्वैः सैन्यैः परिवृता मत्स्य-राजानम् अन्वयुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विराटो विराट pos=n,g=m,c=1,n=s
ऽन्वयात् अनुया pos=v,p=3,n=s,l=lun
पश्चात् पश्चात् pos=i
सह सह pos=i
शूरैः शूर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
स्वैः स्व pos=a,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
सैन्यैः सैन्य pos=n,g=m,c=3,n=p
परिवृता परिवृ pos=va,g=m,c=1,n=p,f=part
मत्स्य मत्स्य pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun