Original

अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् ।सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत ॥ ६३ ॥

Segmented

अत्यरोचत तान् सर्वान् धृष्टद्युम्नः समागतान् सर्वाणि अपि च सैन्यानि भारद्वाजो ऽत्यरोचत

Analysis

Word Lemma Parse
अत्यरोचत अतिरुच् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अपि अपि pos=i
pos=i
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽत्यरोचत अतिरुच् pos=v,p=3,n=s,l=lan