Original

ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः ।प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ॥ ६२ ॥

Segmented

ते यत्ता भीमसेनेन सहिताः काञ्चन-ध्वजाः प्रत्यदृश्यन्त राज-इन्द्र स इन्द्राः इव दिवौकसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
काञ्चन काञ्चन pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
इव इव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p