Original

सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् ।राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ।वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः ॥ ६१ ॥

Segmented

सुवर्ण-वर्णाः धर्म-ज्ञम् अनीकस्थम् युधिष्ठिरम् राज-श्रेष्ठम् हय-श्रेष्ठाः सर्वतः पृष्ठतो ऽन्वयुः वर्णैः च उच्चावचैः दिव्यैः सत्-अश्वानाम् प्रभद्रकाः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अनीकस्थम् अनीकस्थ pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
हय हय pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
पृष्ठतो पृष्ठतस् pos=i
ऽन्वयुः अनुया pos=v,p=3,n=p,l=lun
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
सत् सत् pos=a,comp=y
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p