Original

नानारूपेण वर्णेन नानाकृतिमुखा हयाः ।रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ॥ ६० ॥

Segmented

नाना रूपेण वर्णेन नाना आकृति-मुखाः हयाः रथ-चक्र-ध्वजम् वीरम् घटोत्कचम् उदावहन्

Analysis

Word Lemma Parse
नाना नाना pos=i
रूपेण रूप pos=n,g=m,c=3,n=s
वर्णेन वर्ण pos=n,g=m,c=3,n=s
नाना नाना pos=i
आकृति आकृति pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
चक्र चक्र pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan