Original

राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् ।जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः ॥ ६ ॥

Segmented

राज्ञः तु अनन्तरम् राजा पाञ्चाल्यो द्रुपदो ऽभवत् जातरूप-मय-छत्त्रः सर्वैः स्वैः अभिरक्षितः

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
अनन्तरम् अनन्तरम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
जातरूप जातरूप pos=n,comp=y
मय मय pos=a,comp=y
छत्त्रः छत्त्र pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part