Original

योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः ।श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् ॥ ५८ ॥

Segmented

योधाः च भद्रकाराः च शरदण्ड-अनुदण्ड-जाः श्वेत-अण्डाः कुक्कुट-अण्ड-आभाः दण्डकेतुम् उदावहन्

Analysis

Word Lemma Parse
योधाः योध pos=n,g=m,c=1,n=p
pos=i
भद्रकाराः भद्रकार pos=n,g=m,c=1,n=p
pos=i
शरदण्ड शरदण्ड pos=n,comp=y
अनुदण्ड अनुदण्ड pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
श्वेत श्वेत pos=a,comp=y
अण्डाः अण्ड pos=n,g=m,c=1,n=p
कुक्कुट कुक्कुट pos=n,comp=y
अण्ड अण्ड pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
दण्डकेतुम् दण्डकेतु pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan