Original

ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः ।ते रोचमानस्य सुतं हेमवर्णमुदावहन् ॥ ५७ ॥

Segmented

ये तु पुष्कर-पत्त्रस्य तुल्य-वर्णाः हय-उत्तमाः ते रोचमानस्य सुतम् हेमवर्णम् उदावहन्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
पुष्कर पुष्कर pos=n,comp=y
पत्त्रस्य पत्त्र pos=n,g=n,c=6,n=s
तुल्य तुल्य pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
रोचमानस्य रोचमान pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
हेमवर्णम् हेमवर्ण pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan