Original

नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः ।वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ॥ ५६ ॥

Segmented

नाना रूपैः रत्न-चित्रैः वरूथ-ध्वज-कार्मुकैः वाजि-ध्वज-पताकाभिः चित्रैः चित्रः ऽभ्यवर्तत

Analysis

Word Lemma Parse
नाना नाना pos=i
रूपैः रूप pos=n,g=n,c=3,n=p
रत्न रत्न pos=n,comp=y
चित्रैः चित्र pos=a,g=n,c=3,n=p
वरूथ वरूथ pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
कार्मुकैः कार्मुक pos=n,g=n,c=3,n=p
वाजि वाजिन् pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
पताकाभिः पताका pos=n,g=f,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
चित्रः चित्र pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan