Original

एकवर्णेन सर्वेण ध्वजेन कवचेन च ।धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ॥ ५५ ॥

Segmented

एक-वर्णेन सर्वेण ध्वजेन कवचेन च धनुषा रथ-वाहैः च नीलैः नीलो ऽभ्यवर्तत

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
कवचेन कवच pos=n,g=m,c=3,n=s
pos=i
धनुषा धनुस् pos=n,g=n,c=3,n=s
रथ रथ pos=n,comp=y
वाहैः वाह pos=a,g=m,c=3,n=p
pos=i
नीलैः नील pos=a,g=m,c=3,n=p
नीलो नील pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan