Original

चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् ।ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ ५४ ॥

Segmented

चित्रायुधम् चित्रमाल्यम् चित्र-वर्म-आयुध-ध्वजम् ऊहुः किंशुक-पुष्पाणाम् तुल्य-वर्णाः हय-उत्तमाः

Analysis

Word Lemma Parse
चित्रायुधम् चित्रायुध pos=n,g=m,c=2,n=s
चित्रमाल्यम् चित्रमाल्य pos=n,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
किंशुक किंशुक pos=n,comp=y
पुष्पाणाम् पुष्प pos=n,g=n,c=6,n=p
तुल्य तुल्य pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p