Original

यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् ।तं पटच्चरहन्तारं शुकवर्णावहन्हयाः ॥ ५३ ॥

Segmented

यम् तु सर्व-मनुष्येभ्यः प्राहुः शूरतरम् नृपम् तम् पटच्चर-हन्तारम् शुक-वर्णाः अवहन् हयाः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
मनुष्येभ्यः मनुष्य pos=n,g=m,c=5,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
शूरतरम् शूरतर pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पटच्चर पटच्चर pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
शुक शुक pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
अवहन् वह् pos=v,p=3,n=p,l=lan
हयाः हय pos=n,g=m,c=1,n=p