Original

कलायपुष्पवर्णास्तु श्वेतलोहितराजयः ।रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ॥ ५२ ॥

Segmented

कलाय-पुष्प-वर्णाः तु श्वेत-लोहित-राजि रथसेनम् हय-श्रेष्ठाः समूहुः युद्ध-दुर्मदम्

Analysis

Word Lemma Parse
कलाय कलाय pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तु तु pos=i
श्वेत श्वेत pos=a,comp=y
लोहित लोहित pos=a,comp=y
राजि राजि pos=n,g=m,c=1,n=p
रथसेनम् रथसेन pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
समूहुः संवह् pos=v,p=3,n=p,l=lit
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s