Original

नीलोत्पलसवर्णास्तु तपनीयविभूषिताः ।शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः ॥ ५१ ॥

Segmented

नीलोत्पल-सवर्णाः तु तपनीय-विभूषिताः शैब्यम् चित्र-रथम् युद्धे चित्र-माल्याः अवहन् हयाः

Analysis

Word Lemma Parse
नीलोत्पल नीलोत्पल pos=n,comp=y
सवर्णाः सवर्ण pos=a,g=m,c=1,n=p
तु तु pos=i
तपनीय तपनीय pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
शैब्यम् शैब्य pos=n,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
माल्याः माल्य pos=n,g=m,c=1,n=p
अवहन् वह् pos=v,p=3,n=p,l=lan
हयाः हय pos=n,g=m,c=1,n=p