Original

समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् ।अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् ॥ ५० ॥

Segmented

समुद्रसेन-पुत्रम् तु सामुद्रा रुद्र-तेजसम् अश्वाः शशाङ्क-सदृशाः चन्द्रदेवम् उदावहन्

Analysis

Word Lemma Parse
समुद्रसेन समुद्रसेन pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
सामुद्रा सामुद्र pos=a,g=m,c=1,n=p
रुद्र रुद्र pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
अश्वाः अश्व pos=n,g=m,c=1,n=p
शशाङ्क शशाङ्क pos=n,comp=y
सदृशाः सदृश pos=a,g=m,c=1,n=p
चन्द्रदेवम् चन्द्रदेव pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan