Original

एकवर्णेन सर्वेण ध्वजेन कवचेन च ।अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ॥ ४९ ॥

Segmented

एक-वर्णेन सर्वेण ध्वजेन कवचेन च अश्वेभिः च धनुषा च एव शुक्लैः शुक्लो न्यवर्तत

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
कवचेन कवच pos=n,g=m,c=3,n=s
pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
pos=i
धनुषा धनुस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
शुक्लैः शुक्ल pos=a,g=m,c=3,n=p
शुक्लो शुक्ल pos=a,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan