Original

शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः ।युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः ॥ ४८ ॥

Segmented

शबलाः तु बृहन्तो ऽश्वा दान्ता जाम्बूनद-स्रजः युद्धे सत्यधृतिम् क्षैमिम् अवहन् प्रांशवः शुभाः

Analysis

Word Lemma Parse
शबलाः शबल pos=a,g=m,c=1,n=p
तु तु pos=i
बृहन्तो बृहत् pos=a,g=m,c=1,n=p
ऽश्वा अश्व pos=n,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
स्रजः स्रज् pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
सत्यधृतिम् सत्यधृति pos=n,g=m,c=2,n=s
क्षैमिम् क्षैमि pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
प्रांशवः प्रांशु pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p