Original

बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः ।कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ॥ ४७ ॥

Segmented

बिभ्रतो हेम-मालाः च चक्रवाक-उदराः हयाः कोसल-अधिपतेः पुत्रम् सुक्षत्रम् वाजिनो ऽवहन्

Analysis

Word Lemma Parse
बिभ्रतो भृ pos=va,g=m,c=1,n=p,f=part
हेम हेमन् pos=n,comp=y
मालाः माला pos=n,g=f,c=2,n=p
pos=i
चक्रवाक चक्रवाक pos=n,comp=y
उदराः उदर pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
कोसल कोसल pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सुक्षत्रम् सुक्षत्र pos=n,g=m,c=2,n=s
वाजिनो वाजिन् pos=n,g=m,c=1,n=p
ऽवहन् वह् pos=v,p=3,n=p,l=lan