Original

शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः ।पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ॥ ४६ ॥

Segmented

शूरासः च भद्रकाः च एव शर-काण्ड-निभाः हयाः पद्म-किञ्जल्क-वर्ण-आभाः दण्डधारम् उदावहन्

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
भद्रकाः भद्रक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शर शर pos=n,comp=y
काण्ड काण्ड pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
किञ्जल्क किञ्जल्क pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
दण्डधारम् दण्डधार pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan