Original

माषवर्णास्तु जवना बृहन्तो हेममालिनः ।दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ॥ ४५ ॥

Segmented

माष-वर्णाः तु जवना बृहन्तो हेम-मालिनः दधि-पृष्ठाः चन्द्र-मुखाः पाञ्चाल्यम् अवहन् द्रुतम्

Analysis

Word Lemma Parse
माष माष pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तु तु pos=i
जवना जवन pos=a,g=m,c=1,n=p
बृहन्तो बृहत् pos=a,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
दधि दधि pos=n,comp=y
पृष्ठाः पृष्ठ pos=n,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
द्रुतम् द्रुतम् pos=i