Original

पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः ।तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ ४४ ॥

Segmented

पाञ्चालानाम् नर-व्याघ्रः यः ख्यातो जनमेजयः तस्य सर्षप-पुष्पाणाम् तुल्य-वर्णाः हय-उत्तमाः

Analysis

Word Lemma Parse
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सर्षप सर्षप pos=n,comp=y
पुष्पाणाम् पुष्प pos=n,g=n,c=6,n=p
तुल्य तुल्य pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p