Original

शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः ।पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ॥ ४३ ॥

Segmented

शश-लोहित-वर्णाः तु पाण्डुर-उद्गत-राजयः पाञ्चाल्यम् गोपतेः पुत्रम् सिंहसेनम् उदावहन्

Analysis

Word Lemma Parse
शश शश pos=n,comp=y
लोहित लोहित pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तु तु pos=i
पाण्डुर पाण्डुर pos=a,comp=y
उद्गत उद्गम् pos=va,comp=y,f=part
राजयः राजि pos=n,g=f,c=1,n=p
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
गोपतेः गोपति pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सिंहसेनम् सिंहसेन pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan