Original

ये तु पुष्करनालस्य समवर्णा हयोत्तमाः ।जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ॥ ४२ ॥

Segmented

ये तु पुष्कर-नालस्य सम-वर्णाः हय-उत्तमाः जवे श्येन-समाः चित्राः सुदामानम् उदावहन्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
पुष्कर पुष्कर pos=n,comp=y
नालस्य नाल pos=n,g=m,c=6,n=s
सम सम pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
जवे जव pos=n,g=m,c=7,n=s
श्येन श्येन pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
चित्राः चित्र pos=a,g=m,c=1,n=p
सुदामानम् सुदामन् pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan