Original

कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः ।जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन् ॥ ४१ ॥

Segmented

कर्बुराः शिति-पादाः तु स्वर्ण-जाल-परिच्छदाः जारासंधिम् हय-श्रेष्ठाः सहदेवम् उदावहन्

Analysis

Word Lemma Parse
कर्बुराः कर्बुर pos=a,g=m,c=1,n=p
शिति शिति pos=a,comp=y
पादाः पाद pos=n,g=m,c=1,n=p
तु तु pos=i
स्वर्ण स्वर्ण pos=n,comp=y
जाल जाल pos=n,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
जारासंधिम् जारासंधि pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan