Original

कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम् ।भीमवेगा नरव्याघ्रमवहन्वातरंहसः ॥ ४ ॥

Segmented

कृष्णाः तु मेघ-संकाशाः सहदेवम् उदायुधम् भीम-वेगासः नर-व्याघ्रम् अवहन् वात-रंहसः

Analysis

Word Lemma Parse
कृष्णाः कृष्ण pos=a,g=m,c=1,n=p
तु तु pos=i
मेघ मेघ pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
उदायुधम् उदायुध pos=a,g=m,c=2,n=s
भीम भीम pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p