Original

इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः ।आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः ॥ ३९ ॥

Segmented

इन्द्रायुध-सवर्णैः तु कुन्तिभोजो हय-उत्तमैः आयात् सु वश्यैः पुरुजित् मातुलः सव्यसाचिनः

Analysis

Word Lemma Parse
इन्द्रायुध इन्द्रायुध pos=n,comp=y
सवर्णैः सवर्ण pos=a,g=m,c=3,n=p
तु तु pos=i
कुन्तिभोजो कुन्तिभोज pos=n,g=m,c=1,n=s
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
आयात् आया pos=v,p=3,n=s,l=lan
सु सु pos=i
वश्यैः वश्य pos=a,g=m,c=3,n=p
पुरुजित् पुरुजित् pos=n,g=m,c=1,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s