Original

बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः ।ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः ॥ ३८ ॥

Segmented

बभ्रु-कौशेय-वर्णाः तु सुवर्ण-वर-मालिनः ऊहुः अग्लान-मनसः चेकितानम् हय-उत्तमाः

Analysis

Word Lemma Parse
बभ्रु बभ्रु pos=a,comp=y
कौशेय कौशेय pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तु तु pos=i
सुवर्ण सुवर्ण pos=n,comp=y
वर वर pos=a,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
ऊहुः वह् pos=v,p=3,n=p,l=lit
अग्लान अग्लान pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p