Original

शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः ।समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ॥ ३७ ॥

Segmented

शर-व्रातैः विधुन्वन्तः शत्रून् वितत-कार्मुकाः समान-मृत्यवः भूत्वा धृष्टद्युम्नम् समन्वयुः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
विधुन्वन्तः विधू pos=va,g=m,c=1,n=p,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
वितत वितन् pos=va,comp=y,f=part
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
समान समान pos=a,comp=y
मृत्यवः मृत्यु pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
समन्वयुः समनुया pos=v,p=3,n=p,l=lun