Original

प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः ।नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः ॥ ३६ ॥

Segmented

प्रभद्रकाः तु पाञ्चालाः षट् सहस्राणि उदायुधाः नाना वर्णैः हय-श्रेष्ठेभिः हेम-चित्र-रथ-ध्वजाः

Analysis

Word Lemma Parse
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
तु तु pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
उदायुधाः उदायुध pos=a,g=m,c=1,n=p
नाना नाना pos=i
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
चित्र चित्र pos=a,comp=y
रथ रथ pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p