Original

यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् ।पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् ॥ ३३ ॥

Segmented

यः स पाञ्चालसेनानीः द्रोणम् अंशम् पारावत-सवर्ण-अश्वाः धृष्टद्युम्नम् उदावहन्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पाञ्चालसेनानीः द्रोण pos=n,g=m,c=2,n=s
द्रोणम् अंश pos=n,g=m,c=2,n=s
अंशम् कल्पय् pos=v,p=3,n=s,l=lan
पारावत पारावत pos=n,comp=y
सवर्ण सवर्ण pos=a,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan