Original

अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् ।तं सत्यधृतिमायान्तमरुणाः समुदावहन् ॥ ३२ ॥

Segmented

अस्त्राणाम् च धनुर्वेदे ब्राह्मे वेदे च पारगम् तम् सत्यधृतिम् आयान्तम् अरुणाः समुदावहन्

Analysis

Word Lemma Parse
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
pos=i
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
ब्राह्मे ब्राह्म pos=a,g=m,c=7,n=s
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
पारगम् पारग pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सत्यधृतिम् सत्यधृति pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अरुणाः अरुण pos=a,g=m,c=1,n=p
समुदावहन् समुदावह् pos=v,p=3,n=p,l=lan