Original

रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः ।काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् ॥ ३१ ॥

Segmented

रुक्म-माला-धराः शूरा हेम-वर्णाः सु अलंकृताः काशिराजम् हय-श्रेष्ठाः श्लाघनीयम् उदावहन्

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
माला माला pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
काशिराजम् काशिराज pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
श्लाघनीयम् श्लाघ् pos=va,g=m,c=2,n=s,f=krtya
उदावहन् उदावह् pos=v,p=3,n=p,l=lan