Original

रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः ।सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ॥ ३० ॥

Segmented

रुक्म-पृष्ठ-अवकीर्णाः तु कौशेय-सदृशाः हयाः सुवर्ण-मालिनः क्षान्ताः श्रेणिमन्तम् उदावहन्

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
अवकीर्णाः अवकृ pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
कौशेय कौशेय pos=n,comp=y
सदृशाः सदृश pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
क्षान्ताः क्षम् pos=va,g=m,c=1,n=p,f=part
श्रेणिमन्तम् श्रेणिमन्त् pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan