Original

दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः ।वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः ॥ ३ ॥

Segmented

द्रष्टव्याः तु काम्बोजाः शुक-पत्त्र-परिच्छदाः वहन्तो नकुलम् शीघ्रम् तावकान् अभिदुद्रुवुः

Analysis

Word Lemma Parse
द्रष्टव्याः दृश् pos=va,g=m,c=1,n=p,f=krtya
तु तु pos=i
काम्बोजाः काम्बोज pos=n,g=m,c=1,n=p
शुक शुक pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
वहन्तो वह् pos=va,g=m,c=1,n=p,f=part
नकुलम् नकुल pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
तावकान् तावक pos=a,g=m,c=2,n=p
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit