Original

पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् ।ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः ॥ २८ ॥

Segmented

पलाल-काण्ड-वर्णाः तु वार्धक्षेमिम् तरस्विनम् ऊहुः सु तुमुले युद्धे हया हृष्टाः सु अलंकृताः

Analysis

Word Lemma Parse
पलाल पलाल pos=n,comp=y
काण्ड काण्ड pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तु तु pos=i
वार्धक्षेमिम् वार्द्धक्षेमि pos=n,g=m,c=2,n=s
तरस्विनम् तरस्विन् pos=a,g=m,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
सु सु pos=i
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हया हय pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part