Original

एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः ।तं बृहन्तो महाकाया युयुत्सुमवहन्रणे ॥ २७ ॥

Segmented

एकः तु धार्तराष्ट्रेभ्यः पाण्डवान् यः समाश्रितः तम् बृहन्तो महा-कायाः युयुत्सुम् अवहन् रणे

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
धार्तराष्ट्रेभ्यः धार्तराष्ट्र pos=n,g=m,c=5,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
बृहन्तो बृहत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s