Original

यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे ।अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ॥ २६ ॥

Segmented

यम् आहुः अध्यर्ध-गुणम् कृष्णात् पार्थात् च संयुगे अभिमन्युम् पिशङ्गाः तम् कुमारम् अवहन् रणे

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अध्यर्ध अध्यर्ध pos=a,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
कृष्णात् कृष्ण pos=n,g=m,c=5,n=s
पार्थात् पार्थ pos=n,g=m,c=5,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
पिशङ्गाः पिशङ्ग pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s