Original

श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः ।ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ॥ २५ ॥

Segmented

श्रुतकीर्तिम् श्रुत-निधिम् द्रौपदेयम् हय-उत्तमाः ऊहुः पार्थ-समम् युद्धे चाष-पत्त्र-निभाः हयाः

Analysis

Word Lemma Parse
श्रुतकीर्तिम् श्रुतकीर्ति pos=n,g=m,c=2,n=s
श्रुत श्रुत pos=n,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s
द्रौपदेयम् द्रौपदेय pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
ऊहुः वह् pos=v,p=3,n=p,l=lit
पार्थ पार्थ pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
चाष चाष pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p