Original

काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः ।द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् ॥ २४ ॥

Segmented

काञ्चन-प्रतिमा योक्त्रैः मयूर-ग्रीव-संनिभाः द्रौपदेयम् नर-व्याघ्रम् श्रुतकर्माणम् आवहन्

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=n,c=3,n=p
योक्त्रैः योक्त्र pos=n,g=n,c=3,n=p
मयूर मयूर pos=n,comp=y
ग्रीव ग्रीव pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
द्रौपदेयम् द्रौपदेय pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
श्रुतकर्माणम् श्रुतकर्मन् pos=n,g=m,c=2,n=s
आवहन् आवह् pos=v,p=3,n=p,l=lan