Original

नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः ।आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ॥ २३ ॥

Segmented

नाकुलिम् तु शतानीकम् शाल-पुष्प-निभाः हयाः आदित्य-तरुण-प्रख्याः श्लाघनीयम् उदावहन्

Analysis

Word Lemma Parse
नाकुलिम् नाकुलि pos=n,g=m,c=2,n=s
तु तु pos=i
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
शाल शाल pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
आदित्य आदित्य pos=n,comp=y
तरुण तरुण pos=a,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
श्लाघनीयम् श्लाघ् pos=va,g=m,c=2,n=s,f=krtya
उदावहन् उदावह् pos=v,p=3,n=p,l=lan