Original

सहस्रसोमप्रतिमा बभूवुः पुरे कुरूणामुदयेन्दुनाम्नि ।तस्मिञ्जातः सोमसंक्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः ॥ २२ ॥

Segmented

सहस्र-सोम-प्रतिमाः बभूवुः पुरे कुरूणाम् उदय-इन्दु-नाम्नि तस्मिञ् जातः सोम-संक्रन्द-मध्ये यस्मात् तस्मात् सुतसोमो ऽभवत् सः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
सोम सोम pos=n,comp=y
प्रतिमाः प्रतिम pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
पुरे पुर pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
उदय उदय pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
नाम्नि नामन् pos=n,g=n,c=7,n=s
तस्मिञ् तद् pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सोम सोम pos=n,comp=y
संक्रन्द संक्रन्द pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सुतसोमो सुतसोम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सः तद् pos=n,g=m,c=1,n=s