Original

सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत ।माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ॥ २१ ॥

Segmented

सुतसोमम् तु यम् धौम्यात् पार्थः पुत्रम् अयाचत माष-पुष्प-सवर्णाः तम् अवहन् वाजिनो रणे

Analysis

Word Lemma Parse
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
तु तु pos=i
यम् यद् pos=n,g=m,c=2,n=s
धौम्यात् धौम्य pos=n,g=m,c=5,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
माष माष pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
सवर्णाः सवर्ण pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
वाजिनो वाजिन् pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s