Original

श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः ।यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ॥ २० ॥

Segmented

श्वेताः तु प्रतिविन्ध्यम् तम् कृष्ण-ग्रीवाः मनोजवाः यन्तुः प्रेष्य-कराः राजन् राज-पुत्रम् उदावहन्

Analysis

Word Lemma Parse
श्वेताः श्वेत pos=a,g=m,c=1,n=p
तु तु pos=i
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
मनोजवाः मनोजव pos=a,g=m,c=1,n=p
यन्तुः यन्तृ pos=n,g=m,c=6,n=s
प्रेष्य प्रेष्य pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan