Original

संजय उवाच ।ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् ।रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत ॥ २ ॥

Segmented

संजय उवाच ऋश्य-वर्णैः हयैः दृष्ट्वा व्यायच्छन्तम् वृकोदरम् रजत-अश्वः ततस् शूरः शैनेयः संन्यवर्तत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋश्य ऋश्य pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
व्यायच्छन्तम् व्यायम् pos=va,g=m,c=2,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
रजत रजत pos=n,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
शूरः शूर pos=n,g=m,c=1,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
संन्यवर्तत संनिवृत् pos=v,p=3,n=s,l=lan