Original

युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः ।काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ॥ १९ ॥

Segmented

युवानम् अवहन् युद्धे क्रौञ्च-वर्णाः हय-उत्तमाः पुत्रम् सु कुमारम् महा-रथम्

Analysis

Word Lemma Parse
युवानम् युवन् pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्रौञ्च क्रौञ्च pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सु सु pos=i
कुमारम् कुमार pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s