Original

मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः ।शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् ॥ १८ ॥

Segmented

मल्लिकाक्षाः पद्म-वर्णाः बाह्लि-जाताः सु अलंकृताः शूरम् शिखण्डिनः पुत्रम् क्षत्रदेवम् उदावहन्

Analysis

Word Lemma Parse
मल्लिकाक्षाः मल्लिकाक्ष pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
बाह्लि बाह्लि pos=n,comp=y
जाताः जन् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
क्षत्रदेवम् क्षत्रदेव pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan