Original

बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः ।पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् ॥ १७ ॥

Segmented

बृहत्क्षत्रम् तु कैकेयम् सु कुमारम् हय-उत्तमाः पलाल-धूम-वर्ण-आभाः सैन्धवाः शीघ्रम् आवहन्

Analysis

Word Lemma Parse
बृहत्क्षत्रम् बृहत्क्षत्र pos=n,g=m,c=2,n=s
तु तु pos=i
कैकेयम् कैकेय pos=n,g=m,c=2,n=s
सु सु pos=i
कुमारम् कुमार pos=a,g=m,c=2,n=s
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
पलाल पलाल pos=n,comp=y
धूम धूम pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
सैन्धवाः सैन्धव pos=a,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
आवहन् आवह् pos=v,p=3,n=p,l=lan