Original

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ॥ १६ ॥

Segmented

धृष्टकेतुः च चेदीनाम् ऋषभो अति बल-उदितः काम्बोजैः शबलैः अश्वैः अभ्यवर्तत दुर्जयः

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
अति अति pos=i
बल बल pos=n,comp=y
उदितः वद् pos=va,g=m,c=1,n=s,f=part
काम्बोजैः काम्बोज pos=a,g=m,c=3,n=p
शबलैः शबल pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s