Original

पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष ।आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ॥ १५ ॥

Segmented

पुत्रम् तु शिशुपालस्य नर-सिंहस्य मारिष आक्रीडन्तो वहन्ति स्म सारङ्ग-शबलाः हयाः

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
शिशुपालस्य शिशुपाल pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
आक्रीडन्तो आक्रीड् pos=va,g=m,c=1,n=p,f=part
वहन्ति वह् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सारङ्ग सारङ्ग pos=n,comp=y
शबलाः शबल pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p